% File name : ganesha.itx % Text title : shrii gaNesha chaturthii puujaa % Transliterated by : Guruji (achkumg3@batelco.com.bh) % Sowmya Ramkumar (ramkumar@batelco.com.bh) %---------------------------------------------------------- ##Ganesha or Ganapati is an extremely popular God in India. He is called Vighneshvara or Vighnaharta, the Lord of and destroyer of obstacles. People mostly worship Him asking for siddhi, success in undertakings, and buddhi, intelligence. He is worshipped before any venture is started. He is also the God of education, knowledge and wisdom, literature, and the fine arts. This puuja is commonly performed on Ganesh Chaturthi day ie. 4th day of bright half of moon in bhaadrapada month. Puja is done where possible at 1200hrs and morning 0600hrs or earlier. Night puja is visarjana puja where lord is kept for one day ( unless you keep the vigraha / idol for more than one day). Check List 1. Altar, Deity (statue/photo), Ganesha Idol 2. Two big brass lamps (with wicks, oil/ghee) 3. Matchbox, Agarbatti 4. Karpoor, Gandha Powder, Kumkum, gopichandan, haldi 5. Sri Mudra (for Sandhyaavandan), Vessel for Tirtha, Yajnopaviita 6. Puujaa Conch, Bell, One aaratii (for Karpoor), Two Aaratiis with wicks 7. Flowers, Akshata (in a container), tulsi leaves 8. Decorated Copper or Silver Kalasha, Two pieces of cloth (new), 9. Coconut, 1/2 kg. Rice, Bananas 6, gold coin, gold chain 10. Extra Kalasha, 3 trays, 3 vessels for Abhisheka 11. Beetlenuts 6, Beetlenut Leaves 12, Banana Leaves 2, Mango Leaves 5-25 12. Dry Fruits, 5 bananas, 1 coconut - all for naivedya 13. Panchaamrita - Milk, Curd, Honey, Ghee, Sugar and Tender Coconut Water 14. Sri Ganesha ashTottara Book, Puja Book 15. Red flowers and red flower malas. 14. Modaka, Also fruits and prasad as far as possible 21 varieties. Previous Night, think of the Lord Ganesha and mentally decide to perform puujaa the next day. This is the sankalpa. Next day early morning keep the same thoughts of worshipping the Lord and take a head-bath (if possible an oil-bath). Have some soothing Indian Music (Shehnai or sa.ntuur or sitaar or naadasvaram - preferably any instrumental) going on in the background till the puujaa begins. The music should be pleasing (not too loud) for creating a serene mood. (Of course people should be internally peaceful also!) Wash Kalasha and fill it with clean water upto 3/4 of it. Cover and place it near the altar. Observe Fast (if possible). Decorate the front door, altar and the place near the altar. Invite your relatives, friends (who have bhakti in the Lord). Keep all the things for puujaa ready, near the altar. Duration - start to aaratii - 2 hours## \twocolumn \SCOUNT ##At the regular Altar## OM sarvebhyo gurubhyo namaH | OM sarvebhyo devebhyo namaH | OM sarvebhyo braahmaNebhyo namaH || praaraMbha kaaryaM nirvighnamastu | shubhaM shobhanamastu | ishhTa devataa kuladevataa suprasannaa varadaa bhavatu || anuGYaaM dehi || ------------------------------------------------------------------------------ ##At Shrii Ganesha Altar## \SCOUNT aachamanaH OM keshavaaya svaahaa | OM naaraayaNaya svaahaa | OM maadhavaaya svaahaa | ## (sip one spoon of water after each of the above three mantras) ## OM govi.ndaaya namaH | OM vishhNave namaH | OM madhusuudanaaya namaH | OM trivikramaaya namaH | OM vaamanaaya namaH | OM shriidharaaya namaH | OM hR^ishhiikeshaaya namaH | OM padmanaabhaaya namaH | OM daamodaraaya namaH | OM sa.nkarshhaNaaya namaH | OM vaasudevaaya namaH | OM pradyumnaaya namaH | OM aniruddhaaya namaH | OM purushhottamaaya namaH | OM adhoxajaaya namaH | OM naarasi.nhaaya namaH | OM achyutaaya namaH | OM janaardanaaya namaH | OM upe.ndraaya namaH | OM haraye namaH | shrii kR^ishhNaaya namaH || ------------------------------------------------------------------------------ \SCOUNT praaNaayaamaH OM praNavasya parabrahma R^ishhiH | paramaatmaa devataa | daivii gaayatrii chhandaH | praaNaayaame viniyogaH || OM bhuuH | OM bhuvaH | OM svaH | OM mahaH | OM janaH | OM tapaH | OM satyaM | OM tatsaviturvareNyaM bhargodevasya dhiimahi dhiyo yo naH prachodayaat.h || punaraachamana ##(Repeat aachamana 2 - given above)## OM aapojyoti rasomR^itaM brahma bhuurbhuvassuvarom.h || ##(Apply water to eyes and understand that you are of the nature of Brahman)## ------------------------------------------------------------------------------ \SCOUNT sa.nkalpaH ##(Stand and hold a fruit in hand during sankalpa)## OM shriimaan.h mahaagaNaadhipataye namaH | shrii gurubhyo namaH | shrii sarasvatyai namaH | shrii vedaaya namaH | shrii vedapurushhaaya namaH | ishhTadevataabhyo namaH | kuladevataabhyo namaH | sthaanadevataabhyo namaH | graamadevataabhyo namaH | vaastudevataabhyo namaH | shachiipura.ndaraabhyaaM namaH | umaamaheshvaraabhyaaM namaH | maataapitR^ibhyaaM namaH | laxmiinaaraayaNaabhyaaM namaH | sarvebhyo devebhyo namo namaH | sarvebhyo braahmaNebhyo namo namaH | yetadkarmapradhaana devataabhyo namo namaH || || avighnamastu || shuklaaMbaradharaM devaM shashivarNaM chaturbhujam.h | prasannavadanaM dhyaayet.h sarva vighnopashaa.ntaye || sarvama.ngala maa.ngalye shive sarvaartha saadhike | sharaNye tryaMbake devii naaraayaNii namo.astute || sarvadaa sarva kaaryeshhu naasti teshhaaM ama.ngalaM | yeshhaaM hR^idistho bhagavaan.h ma.ngalaayatano hariH || tadeva lagnaM sudinaM tadeva taaraabalaM cha.ndrabalaM tadeva | vidyaa balaM daivabalaM tadeva laxmiipateH te.nghri.ayugaM smaraami || laabhasteshhaaM jayasteshhaaM kutasteshhaaM paraajayaH | yeshhaaM indiivara shyaamo hR^idayastho janaardanaH || vinaayakaM guruM bhaanuM brahmaavishhNumaheshvaraan.h | sarasvatiiM praNamyaadau sarva kaaryaartha siddhaye || shriimad.h bhagavato mahaapurushhasya vishhNoraaGYaaya pravartamaanasya adya brahmaNo.advitiiya paraardhe vishhNupade shrii shvetavaraaha kalpe vaivasvata manvantare bhaarata varshhe bharata kha.nDe jaMbuudviipe daNDakaaraNya deshe godaavaryaa daxiNe tiire kR^ishhNaveNyo uttare tiire parashuraama xetre (samyukta amerikaa deshe ##St Lewis ## graame ##or Australia ##deshe ##Victoria ## graame ##or Bahrain## deshe) shaalivaahana shake vartamaane vyavahaarike iishvara naama sa.nvatsare dakshiNaayaNe, bhaadrapada maase, shukla pakshe chaturthyaam tithau, amuka naxatre shani vAsare sarva graheshhu yathaa raashi sthaana sthiteshhu satsu yevaM guNavisheshheNa vishishhTaayaaM shubhapuNyatithau mama aatmana shrutismR^itipuraaNokta phalapraapyarthaM mama sakuTumbasya xema sthairya aayuraarogya chaturvidha purushhaartha sidhyarthaM a.ngiikR^ita shrii gaNesha vrataa.ngatvena saMpaadita saamagrayyaa shrii mahaa gaNapati priityarthaM yathaa shaktyaa yathaa militopachaara dravyaiH purushhasuukta puraaNokta mantraishcha dhyaanaavaahanaadi shhoDashopachaare shrii mahaa gaNapati puujanaM karishhye || idaM phalaM mayaadeva sthaapitaM puratastava | tena me saphalaavaaptirbhavet.h janmanijanmani|| ##(keep fruits in front of the Lord)## ------------------------------------------------------------------------------ \SCOUNT digbandhana ##( show mudras)## OM bhurbhuvasvarom iti digbandhaH | ##(snap fingers, circle head clockwise and clap hands)## disho badnAmi || ##(shut off all directions i.e. distractions so that we can concentrate on the Lord)## ------------------------------------------------------------------------------ \SCOUNT diipa sthaapanaa atha devasya vaama bhaage diipa sthaapanaM karishhye | agninaagni samidhyate kavirgrahapatiryuvaa havyavaat.h juvaasyaH || ##(light the lamps)## ------------------------------------------------------------------------------ \SCOUNT bhuumi praarthanaa ##(open palms and touch the ground)## mahidyau pR^ithviichana imaM yaGYaM mimixataaM piprataanno bhariimabhiH || ------------------------------------------------------------------------------ \SCOUNT dhaanya raashi OM aushhadhaya sa.nvada.nte somena saharaaGYa | yasmai kR^iNeti braahmaNasthaM raajan.h paarayaamasi || ##(Touch the grains/rice/wheat)## ------------------------------------------------------------------------------ \SCOUNT kalasha sthaapanaa OM aa kalasheshhu dhaavati pavitre parisi.nchyate uktairyaGYeshhu vardhate || ##(keep kalasha on top of rice pile)## OM imaM me gaN^ge yamune sarasvatii shutudristomaM sachataa parushhNya | asiknya marudvR^idhe vitasthayaarjiikiiye shruNuhyaa sushhomaya || ##(fill kalasha with water)## OM ga.ndhadvaaraaM dhuraadarshaaM nitya pushhpaM karishhiNiiM | iishvariM sarva bhuutaanaaM taami hopahvayeshriyaM || ##(sprinkle in/apply ga.ndha to kalasha)## OM yaa phaliniiryaa aphalaa apushhpaayaashcha pushhpaaNi | bR^ihaspati prasotaasthaano ma.nchatvaM hasaH || ##(put beetle nut in kalasha)## OM sahiratnaani daashushhesuvaati savitaa bhagaH | tambhaagaM chitramiimahe || ##(put jewels / washed coin in kalasha)## OM hiraNyaruupaH hiraNya sandrigpaanna paatsyedu hiraNya varNaH | hiraNyayaat.hpariyonernishhadyaa hiraNyadaadadatthyannamasmai || ##(put gold / daxina in kalasha)## OM kaanDaat.h kaanDaat.h paroha.nti parushhaH parushhaH pari evaano duurve pratanu sahasreNa shatena cha || ##(put duurva / karika )## OM ashvatthevo nishadanaM parNevo vasatishkR^ita | go bhaaja itkilaa sathayatsa navatha puurushhaM || ##(put five leaves in kalasha)## OM yuvaasuvaasaH pariiviitaagaat.h sa ushreyaan.h bhavati jaayamaanaH | taM dhiiraasaH kaavayaH unnaya.nti svaaddhyo svaaddhyo manasaa devaya.ntaH|| ##(tie cloth for kalasha)## OM puurNaadarvi paraapata supuurNaa punaraapaTha | vasneva vikriiNaavaH ishhamuurjaM shatakR^ito || ##(copper plate and ashhTadala with ku.nkuM)## iti kalashaM pratishhThaapayaami || sakala puujaarthe axataan.h samarpayaami || ------------------------------------------------------------------------------ \SCOUNT kalasha puujana ##(continue with second kalasha)## kalashasya mukhe vishhNuH kaNThe rudraH samaashritaH | muule tvasya sthito brahmaa madhye maatR^igaNaaH smR^itaaH || kuxau tu saagaraaH sarve sapta dviipaa vasu.ndharaaH | R^igvedo.ayajurvedaH saamavedohyatharvaNaH || a.ngaHshcha sahitaaH sarve kalasha.ntu samaashritaaH | atra gaayatrii saavitrii shaa.nti pushhTikarii tathaa || aayaantu deva puujaarthaM abhishhekaartha siddhaye || OM sitaasite sarite yatra sa.ngathe tatraaplutaaso divamutpata.nti | ye vaitanvaM visrajanti dhiiraaste janaso amR^itattvaM bhajanti || || kalashaH praarthanaaH || kalashaH kiirtimaayushhyaM praGYaaM medhaaM shriyaM balaM | yogyataaM paapahaaniM cha puNyaM vR^iddhiM cha saadhayet.h || sarva tiirthamayo yasmaat.h sarva devamayo yataH | athaH haripriyosi tvaM puurNakuMbhaM namo.astute || kalashadevataabhyo namaH | sakala puujaarthe axataan.h samarpayaami || \SCOUNT mudraa ##(Show mudras as you chant )## ## {\small\rm 1. Garuda's mudra: interlock both little fingers (forms tail); bring back of the knuckels together; join the thumb (forms beak); six fingers form the wings of garuda. 2 Dhenu mudra :(Kaama dhenu) hold both hands together with fingers touching each other forming a hollow and four sets of fingers forming the nipples of udder of cow. 3 Shankh mudra: All fingers of right hand push between the thumb and the fore finger of left hand. Other fingers of left hand grip the right hand forming a shankha like mudra. 4 Chakra mudra: Spread all fingers wide. bring the right hand on top of left hand with palms touching each other, and little finger of right hand touching the thumb of left hand and vice versa. A chakra formation is shown. 5 Meru mudra: clasp both hands interlocking all fingers in between each other. Open only middle fingers pointing down to earth. a form of gadaa is shown. }## nirviishhi karaNaarthe taarxa mudraa | ##(to remove poison)## amR^iti karaNaarthe dhenu mudraa | ##(to provide nectar )## pavitrii karaNaarthe sha.nkha mudraa | ##(to make auspicious)## sa.nraxaNaarthe chakra mudraa | ##(to protect)## vipulamaayaa karaNaarthe meru mudraa | ##(to remove maayaa)## ------------------------------------------------------------------------------ \SCOUNT aatmashuddhi ##( Sprinkle water from sha.nkha on puujaa items and devotees)## apavitro pavitro vaa sarva avasthaa.ngatopi vaa | yaH smaret.h pu.nDariikaaxaM saH baahyaabhya.ntaraH shuchiH || ------------------------------------------------------------------------------ \SCOUNT paJNchaamR^ita puujaa ##( put tulasi leaves or axataas in vessels )## xiire somaaya namaH | ##(keep milk in the centre)## dadhini vaayave namaH | ##(curd facing east )## ghR^ite ravaye namaH | ##(Ghee to the south)## madhuni savitre namaH | ##( Honey to west )## sharkaraayaaM vishvebhyo devebhyo namaH | ##( Sugar to north)## ------------------------------------------------------------------------------ \SCOUNT dvaarapaalaka puujaa puurvadvaare dvaarashriye namaH | i.ndraaya namaH | daxiNadvaare dvaarashriye namaH | gauriipataye namaH | pashchimadvaare dvaarashriye namaH | ratnye namaH | uttaradvaare dvaarashriye namaH | manyai namaH | yaGYavarahaaya namaH | madhye nava ratnakhachita divya si.nhaasanasyopari shrii mahaa gaNapataye namaH || dvaarapaalaka puujaaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT piiTha puujaa gaM gaNapataye namaH | daxiNa dishe suM sarasvatyai namaH | uttara dishe mahaalaxmyai namaH | vaastupurushhaaya namaH | gaM gaNapataye namaH | daM durgaayaye namaH | pramodaayey namaH | ashhTadala puujaa puurvadale vighnahartre namaH | aagneyadale pramodinyai namaH | daxiNadale sha.nkhanidhaye namaH | naiR^ityadale madanamohityai namaH | pashchimadale durmukha madanavatyai namaH | vaayavyadale vidhaata draaviNye namaH | uttaradale padmanidhaye namaH | ishaanyadale sumukhaaya namaH | shrii mahaa gaNapataye namaH | piiTha puujaaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT praaNa pratishhThaa ##(hold flowers/axata in hand)## ##(hold flowers/axataa in hand)## OM asya shrii mahaa gaNapati praaNa pratishhThaa mahaama.ntrasya brahmaa vishhNu maheshvaraa R^ishhayaH | R^ig.hyajussaamaatharvaaNi chhandaa.nsi | sakalajagatsR^ishhTisthiti sa.nhaarakaariNii praaNashaktiH paraa devataa | aaM biijam.h | hriiM shaktiH | kroM kiilakam.h | shrii mahaa gaNapati praaNa pratishhThaa siddhyarthe jape viniyogaH || || karanyaasaH || aaM a.ngushhThaabhyaaM namaH || hriiM tarjaniibhyaaM namaH || kroM madhyamaabhyaaM namaH || aaM anaamikaabhyaaM namaH || hriiM kanishhThikaabhyaaM namaH || kroM karatalakarapR^ishhThaabhyaaM namaH || || aN^ganyaasaH || aaM hR^idayaaya namaH || hriiM shirase svaahaa || krauM shikhaayai vashhaT || aaM kavachaaya huM || hriiM netratrayaaya vaushhaT || krauM astraaya phaT || bhuurbhuvasvaroM iti digbandhaH || || dhyaanam.h || raktaambhodhistha potollasadaruNa sarojaadhiruuDhaa karaabjaiH paashaM kodaNDa mixudbhavamaLiguNa mapya.nkushaM pa.nchabaaNaan.h | bibhraaNaasR^ikkapaalaM trinayanalasitaa piinavaxoruhaaDhyaa devii baalaarkavarNaa bhavatu sukhakarii praaNashaktiH paraa naH || laM pR^ithvyaatmikaayai gandhaM samarpayaami | haM aakaashaatmikaayai pushhpaiH puujayaami | yaM vaayvaatmikaayai dhuupamaaghraapayaami | raM agnyaatmikaayai diipaM darshayaami | vaM amR^itaatmikaayai amR^ita mahaanaivedyaM nivedayaami | saM sarvaatmikaayai sarvopachaarapuujaaM samarpayaami || aaM, hriiM, kroM, kroM, hriiM, aaM | ya, ra, la, va, sha, shha, sa, ha, hoM, ha.nsassohaM so.ahaM ha.nsaH || shrii mahaa gaNapati praaNaH mama praaNaH | shrii mahaa ganapati jiivaH mama jiivaH | vaagmanaH shrotra jihvaa ghraaNeH uchcha svaruupeNa bahiraagatya asmin.h bimbe (asmin.h kalashe asmin.h pratimaayaaM) sukhen chiraM tishhThantu svaahaa || asyaaM muurtau jiivastishhThatu | asyaaM muurtau sarvendriyaaNi manastvakchaxuH shrotra jihvaa ghraaNa vaak.h paaNi paada paayuupasthaakhyaani praaNa apaana vyaana udaana samaanaashchaagatya sukhaM chiraM tishhThantu svaahaa || asuniite punarasmaasu chaxuH punaH praaNa miha no dhehi bhogam.h | jyok.h pashyema suurya muchcharantamanumate mR^iLayaa nassvasti || amR^itaM vai praaNaH amR^itamaapaH praaNaaneva yathaa sthaanaM upahvayet.h || svaamin.h sarva jagannaatha yaavat.h puujaavasaanakam.h | taavattvaM priitibhaavena bimbe.asmin.h (kalashesmin.h pratimaayaaM ) sannidhiM kuru || || mahaa gaNapati nyaasa || OM gaNaanaaM tvaa iti ma.ntrasya ghR^itsamada R^ishhiH | gaNapatirdevataa | jagati chha.ndaH | mahaa gaNapati nyaase viniyogaH || gaNaanaa.ntveti a.ngushhThaabhyaaM namaH | gaNapatiM havaamaye iti tarjaniibhyaaM namaH | kaviM kaviinaaM iti madhyamaabhyaaM namaH | upavashravastama iti kanishhThikaabhyaaM namaH | aanaH shR^iNvannuutibhiH siidasaadanamiti karatalakarapR^ishhThaabhyaaM namaH | || evaM hR^idayaadi nyaasaH: || OM bhuurbhuvassuvarom.h | iti digbandhaH | gaNaanaa.ntvaayai shirase svaahaa | gaNapatimiti lalaaTaaya namaH | havaamahe iti mukhaaya namaH | kaviM kaviinaamiti hR^idayaaya namaH | upamashravastamam.h iti naabhyai namaH | jyeshhTharaajya iti kaTyai namaH | brahmaNaaM iti uurubhyaaM namaH | brahmaNaspata iti jaanubhyaaM namaH | aa naH shR^iNvan.h iti jaTharaabhyaaM namaH | nuutibhiH iti gulphaubhyaaM namaH | siidasaadanam.h iti paadaabhyaaM namaH | asya heraMba nyaasa mahaama.ntrasya shuklaarka R^ishhiH | heraMbo devataa | anushhTup chha.ndaH | gaM biijaM | OM shaktiH | svaahaa kiilakaM | mama samasta manoratha sidhyartha suma.ngalamaaptu heraMba nyaasaM karishhye || OM namo heraMbaaya a.ngushhThaabhyaaM namaH | madana mohitaaya tarjaniibhyaaM namaH | mama sa.nkaTa madhyamaabhyaaM namaH | nivaaraNaaya anaamikaabhyaaM namaH | huM phaT.h kanishhThikaabhyaaM namaH | svaahaa karatala pR^ishhThaabhyaaM namaH | kliiM iti digbandhaH || ##(offer the flowers, axatas and prayers)## karishhye gaNanaathasya vrataM saMpatkaraM shubham.h | bhaktaanaamishhTavaradaM sarvama.ngala kaaraNam.h || ------------------------------------------------------------------------------ \SCOUNT dhyaanaM OM OM ##(repeat 15 times)## ##Close eyes and bring Lord Ganesha's image in your mind and chant## shrii gaNeshaaya namaH | shrii gaNeshaaya namaH | shrii gaNeshaaya namaH | vinaayakaM hemavarshhaM paashaa.nkushadharaM vibhuM | dayayor gajaananaM devaM bhaalacha.ndra samaprabhaM || OM sahasrashiirshhaa purushhaH, sahasraaxaH sahasrapaat.h | saH bhuumiM vishvato vR^itvaa atyatishhThadashaa.ngulaM || shrii vinaayakaaya namaH | dhyaanaat.h dhyaanaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT aavaahanaM ##( hold flowers in hand)## si.nduuraaruNa kuMbhaM cha ku.nkumaa.nkita maalinam.h | sarvavighnaxayakaaraM siddhidaM sarvakaamadaam.h || purushha evedagaM sarvam.h yad.hbhuutaM yachchha bhavyam.h | utaamR^itatvasyeshaanaH yadannenaatirohati || shrii vinaayakaaya namaH | aavaahanaM samarpayaami || ##(offer flowers to Lord)##. aavaahito bhava | sthaapito bhava | sannihito bhava | sanniruddho bhava | avakuNThito bhava | supriito bhava | suprasanno bhava | sumukho bhava | varado bhava | prasiida prasiida || ##(show mudras to Lord)## ------------------------------------------------------------------------------ \SCOUNT aasanaM chaturbhujaM mahaakaayaM, puurNa cha.ndra samaprabhaM | ekada.ntaM shuurpakarNaM, puurNa modaka dhaariNaM | etaavaanasya mahimaa ato jyaayaaga.nshcha puurushhaH | paado.asya vishvaa bhuutaani tripaadasyaamR^itaM divi || shrii siddhi vinaayakaaya namaH | aasanaM samarpayaami || ##(offer flowers/axathaas)## ------------------------------------------------------------------------------ \SCOUNT paadyaM ##(offer water)## indraadi va.nditaM devaM siddha ga.ndharva sevitam.h | paadyaM gR^ihaaNa devesha vinaayaka namo.astute || tripaaduurdhva udaitpurushhaH paado.asyehaabhavaatpunaH | tato vishvaN^vyakraamat.h saashanaanashane abhi || shrii siddhi vinaayakaaya namaH | paadyaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT arghyaM ##(offer water)## gajaanana mahaakaaya, naagayaGYopaviitiNe | suuryakoTi pratikaasha gR^ihaaNaarghyaM namo.astute || tasmaadviraaDajaayata viraajo adhi puurushhaH | sa jaato atyatichyata pashchaad.hbhuumitatho puraH || shrii umaasutaaya namaH | arghyaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT aachamaniiyaM ##(offer water or axathaa/ leave/flower)## devadeva namastubhyaM nirvighnaM gaNa naayaka | ga.ngodakaM mayaaniitaM idaM aachamanaM kuru || yatpurushheNa havishhaa devaa yaGYamatanvata | vasanto asyaasiidaajyam.h griishhma idhmashsharaddhaviH || laMbodaraaya namaH | aachamaniiyaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT snaanaM OM shrii siddhi vinaayakaaya namaH | malaapakarsha snaanaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT paJNchaamR^ita snaanaM \.1 paya snaanaM ##(milk bath)## OM aapyaaya sva svasametute vishvataH somavR^ishhNyaM bhavaavaajasya sangadhe || surabhestu samutpannaM devAnAM api durlabham.h | payo dadAmi devesha snaanaarthaM pratigR^ihyatAm.h || OM shrii mahaa gaNapataye namaH | payaH snaanaM samarpayAmi || payaH snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || \.2 dadhi snaanaM ##(curd bath)## OM dadhikraavaNo akaarishhaM jishhNorashvasyavaajinaH | surabhino mukhaakarat.h praaNa aayu.nshhitaarishhat.h || chandra manDala samkAshaM sarva deva priyaM hi yat.h | dadhi dadAmi devesha snaanaarthaM pratigR^ihyatAm.h || OM shrii mahaa gaNapataye namaH | dadhi snaanaM samarpayaami || dadhi snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || \.3 ghR^ita snaanaM ##(ghee bath)## OM ghR^itaM mimixe ghR^itamasya yonirghR^ite shrito ghR^itaMvasyadhaama anushhThadhamaavaha maadayasva svaahaakR^itaM vR^ishhabha vaxihavyaM || AjyaM surAnAM AhAraM AjyaM yaGYeya pratishhThitam.h | AjyaM pavitraM paramaM snAnaarthaM pratigR^ihyatA || OM shrii mahaa gaNapataye namaH | ghR^ita snaanaM samarpayaami || ghR^ita snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || \.4 madhu snaanaM ##(honey bath)## OM madhuvaataa R^itaayathe madhuxara.nti sindhavaH maadhvinaH sa.ntoshhvadhiiH madhunakta muthoshhaso madhumatvaarthivaM rajaH madhudyau rastunaH pita madhumaanno vanaspatirmadhumaaM astu suuryaH maadhviirgaavo bhava.ntunaH || sarvaushhadhi samutpannaM piiyushha sadR^ishaM madhu | snAnartante mayA dattaM gR^ihANa parameshvara || OM shrii mahaa gaNapataye namaH | madhu snaanaM samarpayaami || madhu snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || \.5 sharkaraa snaanaM ##(sugar bath)## OM svaaduH pavasya divyaaya janmane svaadudarindraaya suhaviitu naamne | svaadurmitraaya varuNaaya vaayave bR^ihaspataye madhumaa adaabhyaH || ixu danDAt.h samutpannaa rasyasnigdha tarA shubhA | sharkareyaM mayA dattA snaanaarthaM pratigR^ihyatAm || OM shrii mahaa gaNapataye namaH | sharkaraa snaanaM samarpayaami || sharkaraa snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || \SCOUNT ga.ndhodaka snaanaM ##(Sandlewood water bath)## OM ga.ndhadvaaraaM duraadharshaaM nitya pushhpaaM kariishhiNiiM | iishvariiM sarva bhuutaanaaM taami hopa vhayeshriyaM || hari cha.ndana saMbhuutaM hari priiteshcha gauravaat.h | surabhi priya govinda ga.ndha snaanaaya gR^ihyataaM || OM shrii mahaa gaNapataye namaH | ga.ndhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || \SCOUNT abhya.nga snaanaM ##(Perfumed Oil bath)## OM kanikradajvanushaM prabhruvaana. iyathirvaachamariteva naavaM | suma.ngalashcha shakune bhavaasi maatvaa kaachidabhibhaavishvyaa vidata || abhya.ngaarthaM mahiipaala tailaM pushhpaadi saMbhavaM | suga.ndha dravya saMmishraM sa.ngR^ihaaNa jagatpate || OM shrii mahaa gaNapataye namaH | abhya.nga snaanaM samarpayaami. sakala puujaarthe axataan.h samarpayaami || \SCOUNT a.ngodvartanakaM ##(To clean the body)## a.ngodvartanakaM deva kastuuryaadi vimishritaM | lepanaarthaM gR^ihaaNedaM haridraa ku.nkumairyutaM || OM shrii mahaa gaNapataye namaH | a.ngodvartanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || \SCOUNT ushhNodaka snaanaM ##(Hot water bath)## naanaa tiirthaadaahR^itaM cha toyamushhNaM mayaakR^itaM | snaanaarthaM cha prayashchame sviikurushva dayaanidhe || OM shrii mahaa gaNapataye namaH | ushhNodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || \SCOUNT shuddhodaka snaanaM ##(Pure water bath) sprinkle water all around## OM aapohishhTaa mayo bhuvaH | taana uurje dadhaatana | maheraNaaya chaxase | yovaH shivatamorasaH tasyabhaajayate hanaH | ushatiiriva maataraH | tasmaa ara.ngamaamavo | yasya xayaaya ji.nvadha | aapojana yathaa chanaH || OM shrii mahaa gaNapataye namaH | shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || ##(after sprinkling water around throw one tulasi leaf to the north)## ------------------------------------------------------------------------------ \SCOUNT mahaa abhishhekaH## ( Sound the bell pour water from kalasha)## || purushha suukta || AUM sahasrashiirshhaa purushhaH sahasraaxaH sahasrapaat.h | sa bhuumiM vishvato vR^itvaa atyatishhThad.hdashaaN^gulam.h || 1|| purushha evedagaM sarvam.h yad.hbhuutaM yachchha bhavyam.h | utaamR^itatvasyeshaanaH yadannenaatirohati || 2|| etaavaanasya mahimaa ato jyaayaaga.nshcha puurushhaH | paado.asya vishvaa bhuutaani tripaadasyaamR^itaM divi || 3|| tripaaduurdhva udaitpurushhaH paado.asyehaabhavaatpunaH | tato vishvaN^vyakraamat.h saashanaanashane abhi || 4|| tasmaadviraaDajaayata viraajo adhi puurushhaH | sa jaato atyatichyata pashchaad.hbhuumitatho puraH || 5|| yatpurushheNa havishhaa devaa yaGYamatanvata | vasanto asyaasiidaajyam.h griishhma idhmashsharaddhaviH || 6|| saptaasyaasan.h paridhayaH trissapta samidhaH kR^itaaH | devaa yadyaGYaM tanvaanaaH abadhnanpurushhaM pashum.h | taM yaGYaM barhishhi prauxan.h purushhaM jaatamagrataH | tena devaa ayajanta saadhyaa R^ishhayashcha ye || 7|| tasmaadyaGYaatsarvahutaH saMbhR^itaM pR^ishhadaajyam.h | pashuuga.Nstaaga.nshchakre vaayavyaan.h aaraNyaan.h graamyaashchaye || 8|| tasmaadyaGYaatsarvahutaH R^ichaH saamaani jaGYire | chhandaa.Ngasi jaGYire tasmaat.h yajustasmaadajaayata || 9|| tasmaadashvaa ajaayanta ye ke chobhayaadataH | gaavo ha jaGYire tasmaat.h tasmaajjaataa ajaavayaH || 10|| yatpurushhaM vyadadhuH katidhaa vyakalpayan.h | mukhaM kimasya kau baahuu kaavuuruu paadaavuchyete || 11|| braahmaNosya mukhamaasiit.h baahuu raajanyaH kR^itaH | uruu tadasya yadvaishyaH pad.hbhyaaM shuudro ajaayata || 12|| cha.ndramaa manaso jaataH chaxoH suuryo ajaayata | mukhaadindrashchaagnishcha praaNaadvaayurajaayata || 13|| naabhyaa aasiidantarixam.h shiirshhNo dyauH samavartata | padabhyaaM bhuumirdishaH shrotraat.h tathaa lokaa.nga akalpayan.h || 14|| vedaahametaM purushhaM mahaantam.h aadityavarNaM tamasastu paare | sarvaaNi ruupaaNi vichitya dhiiraH naamaani kR^itvaa.abhivadan.h yadaaste || 15|| dhaataa purastaadyamudaajahaara shakraH pravidvaanpradishashchatastraH | tamevaM vidyaanamR^ita iha bhavati naanyaH panthaa ayanaaya vidyate || 16|| yaGYena yaGYamayajanta devaaH taani dharmaaNi prathamaanyaasan.h | te ha naakaM mahimaanaH sachante yatra puurve saadhyaaH santi devaaH || 17|| OM shrii mahaa gaNapataye namaH | purushhasuukta snaanaM samarpayaami || OM shrii mahaa gaNapataye namaH | mahaa abhishheka snAnaM samarpayAmi || ------------------------------------------------------------------------------ \SCOUNT pratishhThaapanaa shrii mahaa gaNapataye namaH || ##(Repeat 12 times)## OM shrii gaNeshaaya saa.ngaaya saparivaaraaya saayudhaaya sashaktikaaya namaH | shrii gaNeshaM saa.ngaM saparivaaraM saayudhaM sashaktikaM aavaahayaami || shrii mahaa gaNapataye namaH || supratishhThamastu || ------------------------------------------------------------------------------ \SCOUNT vastra ##(offer two pieces of cloth for the Lord)## taM yaGYaM barhishhi prauxan.h purushhaM jaatamagrataH | tena devaa ayajanta saadhyaa R^ishhayashcha ye || raktavarNaM vastrayugmaM devaanaaM cha suma.ngalaM | gR^ihaaNeshvara sarvaGYa lambodara shivaatmaja || OM shrii mahaa gaNapataye namaH | vastrayugmaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT yaGYopaviita tasmaadyaGYaatsarvahutaH saMbhR^itaM pR^ishhadaajyam.h | pashuuga.Nstaaga.nshchakre vaayavyaan.h aaraNyaan.h graamyaashchaye || daaranaarthaM brahmasuutra sauvarNa.nchhotariiyakam.h || vakratuNDa gR^ihaaNedaM bhaktaanaaM varadaayakam.h || OM vakratundaaya namaH | yaGYopaviitaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT aabharaNaM tasmaadyaGYaatsarvahutaH R^ichaH saamaani jaGYire | chhandaa.Ngasi jaGYire tasmaat.h yajustasmaadajaayata || suvarNena kR^itaM haaraM, mauktikaishcha sushobhitaM bhaktyaa samarpitaM tubhyaM, bhuushhaNaM pratigR^ihyataaM guNashaaline namaH | sarva aabharaNaani samarpayaami || ------------------------------------------------------------------------------ \SCOUNT ga.ndha tasmaadashvaa ajaayanta ye ke chobhayaadataH | gaavo ha jaGYire tasmaat.h tasmaajjaataa ajaavayaH || ga.ndhaM gR^ihaaN.h devesha divya cha.ndana mishritam.h | karpuura ku.nkumaayuktaM umaaputra namo.astute || kapilaaya namaH | ga.ndhaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT axata yatpurushhaM vyadadhuH katidhaa vyakalpayan.h | mukhaM kimasya kau baahuu kaavuuruu paadaavuchyete || shaaliyaaM shvetavarNaabhyaaM raktacha.ndana mishritaM | axataan.h mayaadattaan.h gR^ihaaNa suravandita || vighnaraajaaya namaH | axataan.h samarpayaami || ------------------------------------------------------------------------------ \SCOUNT pushhpa braahmaNosya mukhamaasiit.h baahuu raajanyaH kR^itaH | uruu tadasya yadvaishyaH pad.hbhyaaM shuudro ajaayata || kamalotpala kalahaara punnaaga brahatiini cha naanaa vidhaani divyaaNi, pushhpaaNi pratigR^ihyataaM vikaTaaya namaH | pushhpaaNi samarpayaami || ------------------------------------------------------------------------------ \SCOUNT athaa.ngapuujaa gaNaadhipataye namaH | paadau puujayaami || umaaputraaya namaH | gulfau puujayaami || aghanaashanaaya namaH | jaanunii puujayaami || vinaayakaaya namaH | ja.nghe puujayaami || iisha putraaya namaH | uuruun.h puujayaami || sarvasiddhipradaayakaaya namaH | kaTiM puujayaami || ekada.ntaaya namaH | pR^ishhThaM puujayaami || gajaananaaya namaH | naabhiM puujayaami || sumukhaaya namaH | vaxasthalaM puujayaami || vikaTaaya namaH | mukhaM puujayaami || vighnaraajaaya namaH | da.ntan.h puujayaami || heraMbaaya namaH | naasikaan.h puujayaami || suraraajaaya namaH | karNau puujayaami || vaatave namaH | netraM puujayaami || aakhuvahanaaya namaH | udaraM puujayaami || bhaalacha.ndraaya namaH | lalaaTaM puujayaami || dvaimaaturaaya namaH | shiraH puujayaami || suraarchitaaya namaH | sarvaa.ngaaNi puujayaami || ------------------------------------------------------------------------------ \SCOUNT atha pushhpa puujaa vighnaraajaaya namaH | maalati pushhpaM samarpayaami || laMbodaraaya namaH | punnaaga pushhpaM samarpayaami || shivaaya namaH | bilva pushhpaM samarpayaami || vakratuNDaaya namaH | chaMpaka pushhpaM samarpayaami || shuurpakarNaaya namaH | kapittha pushhpaM samarpayaami || kubjaaya namaH | karaviira pushhpaM samarpayaami || gaNeshaaya namaH | ashvataH pushhpaM samarpayaami || vighnanaashine namaH | vakula pushhpaM samarpayaami || vikaTaaya namaH | paarijaata pushhpaM samarpayaami || vaamanaaya namaH | kaa.nchana pushhpaM samarpayaami || sarva devaadhidevaaya namaH | shatapatra pushhpaM samarpayaami || vighnahartre namaH | girikarNikaa pushhpaM samarpayaami || ekada.ntaaya namaH | kalahaara pushhpaM samarpayaami || kR^ishhNapi.ngalaaya namaH | padma pushhpaM samarpayaami || phaalacha.ndraaya namaH | niMba pushhpaM samarpayaami || gajaananaaya namaH | maalati pushhpaM samarpayaami || sha.nkarasuunave namaH | paatalii pushhpaM samarpayaami || chi.ntaamaNaye namaH | arka pushhpaM samarpayaami || shrii siddhi vinaayakaaya namaH | pushhpa puujaaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT atha patra puujaa gaNaadhipataye namaH | maachi patraM samarpayaami || umaaputraaya namaH | bhR^i.ngaraaja patraM samarpayaami || gajaananaaya namaH | bilva patraM samarpayaami || harasuunave namaH | duurvaa patraM samarpayaami || ibhavaktraaya namaH | shamii patraM samarpayaami || vikaTaaya namaH | karaviira patraM samarpayaami || vinaayakaaya namaH | ashvattha patraM samarpayaami || kapilaaya namaH | arka patraM samarpayaami || bhaavapriyaaya namaH | jaMbuu patraM samarpayaami || deveshaaya namaH | vishhNukraa.nti patraM samarpayaami || vaatave namaH | daaDimaa patraM samarpayaami || surapataye namaH | aamra patraM samarpayaami || bhaalacha.ndraaya namaH | jambiira patraM samarpayaami || heraMbaaya namaH | shvetaduurvaa patraM samarpayaami || ekada.ntaaya namaH | mallikaa patraM samarpayaami || shuurpakarNaye namaH | jaajii patraM samarpayaami || suraraajaaya namaH | maruvaka patraM samarpayaami || paashaa.nkusha dharaaya namaH | apaa\-maarga patraM samarpayaami || sumukhaaya namaH | tulasi patraM samarpayaami || gaNaadhipataye namaH | brahatii patraM samarpayaami || shrii siddhi vinaayakaaya namaH | patrapuujaaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT duurvaa puujaa gaNaadhipataye namaH | duurvaa yugmaM puujayaami || umaaputraaya namaH | duurvaa yugmaM puujayaami || ekada.ntaaya namaH | duurvaa yugmaM puujayaami || aghanaashine namaH | duurvaa yugmaM puujayaami || kumaaragurave namaH | duurvaa yugmaM puujayaami || vighnaraajaaya namaH | duurvaa yugmaM puujayaami || laMbodaraaya namaH | duurvaa yugmaM puujayaami || vikaTaaya namaH | duurvaa yugmaM puujayaami || heraMbaaya namaH | duurvaa yugmaM puujayaami || kapilaaya namaH | duurvaa yugmaM puujayaami || bhaalacha.ndraaya namaH | duurvaa yugmaM puujayaami || ibhavaktraaya namaH | duurvaa yugmaM puujayaami || shuurpakarNaaya namaH | duurvaa yugmaM puujayaami || dvaimaaturaaya namaH | duurvaa yugmaM puujayaami || sumukhaaya namaH | duurvaa yugmaM puujayaami || vighnaraajaaya namaH | duurvaa yugmaM puujayaami || suraraajaaya namaH | duurvaa yugmaM puujayaami || muushhakavaahanaaya namaH | duurvaa yugmaM puujayaami || sarvasiddhipradaayakaaya namaH | duurvaa yugmaM puujayaami || shrii siddhi vinaayakaaya namaH | duurvaa puujaaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT shhoDasha naama puujaa OM sumukhaaya namaH | ekadantaaya namaH | kapilaaya namaH | gajakarNakaaya namaH | laMbodaraaya namaH | vikaTaaya namaH | vighnaraajaaya namaH | vinaayakaaya namaH | dhuumaketave namaH | gaNaadhyakshyaaya namaH | bhaalachandraaya namaH | gajaananaaya namaH | vakratuNDaaya namaH | shuurpakarNaaya namaH | heraMbaaya namaH | skandapuurvajaaya namaH | OM shrii siddhivinaayakaaya namaH || \SCOUNT ashhTottarashatanaama puujaa ##Chant Dhyaan Shlokas## ##to concentrate on the Lord## OM vakratuNDa mahaakaaya koTi suurya samaprabha | nirvighnaM kuru me deva sarva kaaryeshhu sarvadaa || OM vinaayakaaya namaH | vighnaraajaaya namaH | gauriiputraaya namaH | gaNeshvaraaya namaH | skandaagrajaaya namaH | avyayaaya namaH | puutaaya namaH | daxaadhyaxyaaya namaH | dvija priyaaya namaH | agnigarbhachchhide namaH | i.ndrashriipradaaya namaH | vaaNiibalapradaaya namaH | sarvasiddhipradaayakaaya namaH | sharvathanayaaya namaH | gauritanuujaaya namaH | sharvariipriyaaya namaH | sarvaatmakaaya namaH | sR^ishhTikartre namaH | devaanikaarchitaaya namaH | shivaaya namaH | shuddhaaya namaH | buddhipriyaaya namaH | shaa.ntaaya namaH | brahmachaariNe namaH | gajaananaaya namaH | dvaimaaturaaya namaH | munistutyaaya namaH | bhakta vighna vinaashanaaya namaH | eka da.ntaaya namaH | chaturbaahave namaH | shaktisa.nyutaaya namaH | chaturaaya namaH | laMbodaraaya namaH | shuurpakarNaaya namaH | heraMbaaya namaH | brahmavitamaaya namaH | kaalaaya namaH | grahapataye namaH | kaamine namaH | somasuuryaagnilochanaaya namaH | paashaa.nkushadharaaya namaH | chhandaaya namaH | guNaatiitaaya namaH | nira.njanaaya namaH | akalmashhaaya namaH | svaya.nsiddhaarchitapadaaya namaH | biijaapurakaraaya namaH | avyaktaaya namaH | gadine namaH | varadaaya namaH | shaashvataaya namaH | kR^itine namaH | vidvatpriyaaya namaH | viitabhayaaya namaH | chakraNe namaH | ixuchapadhrite namaH | abjotphalakaraaya namaH | shriidhaaya namaH | shriihetave namaH | stutiharshhataaya namaH | kalaadbhR^ite namaH | jaTine namaH | chandrachuuDaaya namaH | amareshvaraaya namaH | naagayaGYopavitiNe namaH | shriikaa.ntaaya namaH | raamaarchitapadaaya namaH | vR^itiiNe namaH | sthuulakaa.ntaaya namaH | trayiikartre namaH | sa.nghoshhapriyaaya namaH | purushhottamaaya namaH | sthuulatuNDaaya namaH | agrajanyaaya namaH | graamaNye namaH | gaNapaaya namaH | sthiraaya namaH | vR^iddhidaaya namaH | subhagaaya namaH | shuuraaya namaH | vaagiishaaya namaH | siddhidaaya namaH | durvaabilvapriyaaya namaH | kantaaya namaH | paapahaariNe namaH | kR^itagamaaya namaH | samaahitaaya namaH | vakratuNDaaya namaH | shriipradaaya namaH | saumyaaya namaH | bhaktaakaa.nxitadaaya namaH | achyutaaya namaH | kevalaaya namaH | siddhaaya namaH | sachchidaana.ndavigrahaaya namaH | GYaanine namaH | mayaayuktaaya namaH | dantaaya namaH | brahmishhThaaya namaH | bhayaavarchitaaya namaH | pramartadaityabhayadaaya namaH | vyaktamuurtaye namaH | amuurtaye namaH | paarvatisha.nkarotsa.ngakhelanotsavalaalanaaya namaH | samastajagadadhaaraaya namaH | varamuushhakavaahanaaya namaH | hR^ishhTastutaaya namaH | prasannaatmane namaH | sarvasiddhipradaayakaaya namaH | iti shrii siddhivinaayakaashhTottarashatanaamaavali sampuurNam.h || ------------------------------------------------------------------------------ \SCOUNT dhuupaM dashaa.ngaM guggulaM divyamuttamaM gaNa naayaka | dhuupaM gR^ihaaNa devesha gauri putra namo.astute || cha.ndramaa manaso jaataH chaxoH suuryo ajaayata | mukhaadindrashchaagnishcha praaNaadvaayurajaayata || OM shrii mahaa gaNapataye namaH | dhuupaM aaghraapayaami || ------------------------------------------------------------------------------ \SCOUNT diipaM sarvaGYa sarva devesha, sarva siddhi pradaayaka | gR^ihaaNa ma.ngalaM diipaM, rudra putra namo.astute || naabhyaa aasiidantarixam.h shiirshhNo dyauH samavartata | padabhyaaM bhuumirdishaH shrotraat.h tathaa lokaa.nga akalpayan.h || OM shrii mahaa gaNapataye namaH | diipaM darshayaami || ------------------------------------------------------------------------------ \SCOUNT naivedyaM ##(dip finger in water and write a square and 'shrii' mark inside the square. Place naivedya on 'shrii'. remove lid and sprinkle water around the vessel; place in each food item one washed leaf or flower or akshata)## OM tatpurushhaya vidmahe vakratuNDaya dhiimahi | tanno dantiH prachodayaat.h || OM shrii mahaa gaNapataye namaH || ##(show mudras)## nirviishhikaraNaarthe taarxa mudraa | amR^itii karaNaarthe dhenu mudraa | pavitriikaraNaarthe sha.nkha mudraa | sa.nraxaNaarthaM chakra mudraa | vipulamaaya karaNaarthe meru mudraa | ##Touch naivedya and chant 9 times## 'AUM' OM satya.ntavartena parisi.nchaami ##(sprinkle water around the naivedya)## bhoH! svaamin.h bhojanaarthaM aagashchaadi viGYaapya | ##(request Lord to come for dinner)## amR^itopastaraNamasi svaahaa | ##(drop water from sha.nkha)## annaM chaturvidaM svaadhu rasai shadbhi sama.nvitaM | paramaannaM cha madhuraM modakaan.h ghR^itamaarchitaan.h | naarikelaM ixukaaNDaM raMbhaa phala sama.nvitaM || modakaapuupa laDDuuni dadhi xiiraM cha sadgrataM bhaxya bhojyaM cha naivedyaM, priityarthaM pratigR^ihyataaM || OM praaNaatmane gajaananaaya svaahaa | OM aapaanaatmane agrapuujyaaya svaahaa | OM vyaanaatmane vinaayakaaya svaahaa | OM udaanaatmane herambaaya svaahaa | OM samaanaatmane sumukhaaya svaahaa | naivedyaM gR^ihyataaM deva bhakti me achalaaM kuruH | iipsitaM me varaM dehi ihatra cha paraaM gatiM || vedaahametaM purushhaM mahaantam.h aadityavarNaM tamasastu paare | sarvaaNi ruupaaNi vichitya dhiiraH naamaani kR^itvaa.abhivadan.h yadaaste || shrii siddhi vinaayakaaya namaH | naivedyaM samarpayaami || ##(cover face with cloth, and chant gaayatri ma.ntra five times )## sarvatra amR^itopidhaanyamasi svaahaa || ------------------------------------------------------------------------------ \SCOUNT uttaraaposhhaNaM ga.ngodakaM samaaniitaM karpuuragaru sa.nyutaM | bhaktyaadattaM gR^ihaaNedaM vighna raajaa namo.astute || madhe madhye paaniiyaM samarpayaami || OM shrii siddhi vinaayakaaya namaH | uttaraaposhhaNaM samarpayaami || ##(Let flow water from sha.nkha)## ------------------------------------------------------------------------------ \SCOUNT punaraachamaniiyaM karpuura mishritaM toyaM kastuuryaadi sama.nvitam.h | grahaaNa vighna raaje.ndra karodvarthanakaM shubham.h || ------------------------------------------------------------------------------ \SCOUNT mahaa phalaM ##(put tulsi / axathaa on a big fruit)## idaM phalaM mayaadeva sthaapitaM puratasthava | tena may saphalaavaaptirbhavet.h janmanijanmani || OM shrii mahaa gaNapataye namaH | mahaaphalaM samarpayaami | ------------------------------------------------------------------------------ \SCOUNT phalaashhTaka## (put tulsi/akshata on fruits)## naarikelaM cha naara.nga kadalii matulu.ngakaM ixhu khaNDaM gR^ihaaNesha, priityarthaM pratigR^ihyataaM || daaDimba badarii jaMbuu kapitthaM prabhratiini cha | draaxaa kharjuura panasa phalaani pratigR^ihyataam.h || OM shrii mahaa gaNapataye namaH | phalaashhTakaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT karodvartana karodvartankaM devamayaa dattaM hi bhaktithaH | chaaru cha.ndra prabhaaM divyaM gR^ihNa jagadiishvara || OM shrii mahaa gaNapataye namaH | karodvartanaarthe cha.ndanaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT taaMbuulaM puugiphalaM sataaMbuulaM naagavalli dalairyutam.h | tAmbuulaM gR^ihyatAM deva yela lava.nga samyuktam.h || OM shrii mahaa gaNapataye namaH | puugiphala taambuulaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT daxiNaa sauvarNaM rajataM chaiva, nixiptaM cha tavaagrathaH | suvarNa pushhpaM devesha sarva vighna haro bhava || OM shrii mahaa gaNapataye namaH | suvarNa pushhpa daxiNaaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT mahaa niiraajana chandraadityau cha dharaNii, vidyudagnistatheva cha | tvameva sarva jyotii.nshhi aarthikyaM pratigR^ihyataaM || shrii siddhi vinaayakaaya namaH | uttaraniiraajanaM samarpayaami | OM shrii mahaa gaNapataye namaH | mahaaniiraajanaM diipaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT karpuura diipa archata praarchata priya meghaa so archata | archantu putra kaa ut.h ura na dhR^ishhNa varchata || karpuurakaM mahaaraaja raMbhodbhuutaM cha diipakaM | ma.ngalaarthaM mahiipaala sa.ngR^ihaana jagatpate || OM shrii mahaa gaNapataye namaH | karpuura diipaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT aaratii ## {\small\rm Normally, the arati is done just after we chant the slokas for mahaa niraajana and karpura deepa. All the devotees sing the arati bhajan, while one by one each person comes and gives arati. The arati plate normally has 5 small diyas (with cotton balls dipped in oil and with a fine tiri -end). Some kumukum and flowers should also be kept in the plate. The arati is done at the puja altar, accompanied by the ghanta (bell) and once everyone completes the arati, we take it to the regular altar (assuming these are different), show it there, come back and offer arati to the bell. We also offer kumkum and flowers to the bell, prostrate and then offer the arati to the devotees. Here, all pujas are attended by minimum 40 to max 100+. So we have one or 2 aratis depending on the size of the crowd. Since this takes a lot of time, while the devotees offer the arati, the people who are doing the puja complete all other slokas upto the mantra pushpam. Once the arati is over we chant the mantra pushpam after which everybody offers akshata or flowers. After the visarjana puja, we offer a karpura arati in a similar fashion.}## || gaNesha aaratii || jaya gaNesha jaya gaNesha jaya gaNesha devaa | maataa jaakii paarvatii pitaa mahaadevaa || ekada.nta dayaava.nta chaar bhujaa dhaarii | maathe par tilak sohe muusa kii savaarii | paan cha.Dhe phuul cha.Dhe aur cha.Dhe mevaa | laddu{a}n kaa bhog lage sa.nt kare.n sevaa || a.ndhe ko aa.ckh det ko.Dhin ko kaayaa | baa.cjhan ko putra det nirdhan ko maayaa | suur shyaam sharaNa aaye saphal kiije sevaa | jaya gaNesha jaya gaNesha jaya gaNesha devaa || || OM jaya jagadiish hare || ## you can add more aaratii songs as needed ## ------------------------------------------------------------------------------ \SCOUNT praarthanaa namaste devadevesha, bhaktaanaaM abhayaprada | vighnaM naashaya kaalesha haraatmaja namo.astute || pradaxiNaa trayaM deva prayatnena mayaakR^itaM | daasoM iti maaM raxa namaste bhaktavatsala || kR^itaM me hara devesha, shiva putra namo.astute | siddhiprada mamaapyashhu sarvaan.h kaamaan.h prapuuraya || tvat.h prasaadena sarvaaNi kaaryaaNi cha karomyahaM | shatrunaaM naashanaM chaiva vighnaanaaM dhva.nsanaM kuru || iti praarthanaaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT pradaxiNaa yaani kaani cha paapaani janmaa.ntara kR^itaani cha | taani taani vinashyanti pradaxiNe pade pade || anyathA sharaNaM nAsti tvamev sharaNaM mama | tasmAt.h kAruNya bhAvena raxa raxa gajaanana || shrii mahaa gaNapataye namaH | pradaxiNaan.h samarpayaami || ------------------------------------------------------------------------------ \SCOUNT namaskaara ## (Try doing 21 namaskaaram chanting 21 names of mahaganapathi from ashhTottara; Caution: See that you are medically fit for this exersion; do not over exert under any circumstances)## namaH sarva hitArthAya jagadhAra hetave | saashhTaaN^goyaM praNaamaste prayatnena mayaa kR^itaH | uuruusaa shirasA dR^ishhTvA manasA vaachasaa tathA | padbhyAM karAbhyAM jaanubhyaaM praNaamoshhTaaN^gaM uchyate || shrii mahaa gaNapataye namaH | namaskaaraan.h samarpayaami || ------------------------------------------------------------------------------ \SCOUNT raajopachaara gR^ihaaNa parameshaana saratne chhatra chaamare | darpaNaM vyaJNjanaM chaiva raajabhogaaya yatnathaH || shrii mahaa gaNapataye namaH | chhatraM samarpayaami || chaamaraM samarpayaami || giitaM samarpayaami || nR^ityaM samarpayaami || vaadyaM samarpayaami || darpaNaM samarpayaami || vyaJNjanaM samarpayaami || aandolaNaM samarpayaami || raajopachaaraan samarpayaami || sarvopachaaraan samarpayaami || samasta raajopachaaraarthe axatAn.h samarpayaami || ------------------------------------------------------------------------------ \SCOUNT ma.ntra pushhpa yaGYena yaGYamayajanta devaaH taani dharmaaNi prathamaanyaasan.h . te ha naakaM mahimaanaH sachante yatra puurve saadhyaaH santi devaaH || yaH shuchiH prayato bhuutvaa juhuyaadaajyamanvaham.h | suuktaM paJNchadasharchaM cha shriikaamaH satataM japet.h || vidyaa buddhi dhaneshvarya putra pautraadi saMpadaH | pushhpaa.njali pradaanena dehime iipsitaM varam.h || namo.astvana.ntaaya sahasra muurtaye sahasra paadaaxi shiroru baahave | sahasra naamne purushhaaya shaashvate sahasra koTii yugadhaariNe namaH || OM namo mahadbhyo namo arbhakebhyo naamno yuvabhyo nama aashinebhyaH | yajaaM devaanya dishakravaa mamaa jaayasaH shaM samaavR^ixideva || OM mamattunaH pariGYaavasaraH mamattu vaato apaaM vR^ishhanvaan.h | shishiitamindraa parvataa yuvannasthanno vishvevarivasyantu devaaH || OM kathaata agne shuchiiya.nta ayordadaashurvaaje bhiraashushaanaH | ubheyattoketanaye dadhaanaa R^itasya saamanR^iNaya.nta devaaH || OM raajaadhi raajaaya prasahya saahine namo vayaM vaishravaNaaya kuurmahe same kaamaan.h kaama kaamaaya mahyaM kaameshvaro vaishravaNo dadhaatu kuberaaya vaishravaNaaya mahaaraajaaya namaH || OM svasti saamraajyaM bhojyaM svaaraajyaM vairaajyaM paarameshhThaM raajyaM mahaaraajyamaadhipatyamayaM sama.nta paryaayisyaat.h saarva bhaumaH saarvaayushaH a.ntaada parardhat.h pR^ithivyai samudra parya.ntaya ekaraaliti tadapyesha shlokobhigiito maruutaH pariveshhTaaro maruttasyaa vasan.h grihe aavixitaasya kaamaprervishvedevaa sabhaasada iti || shrii mahaa gaNapataye namaH | ma.ntrapushhpaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT sha.nkha bramaNa ##(make three rounds of sha.nkha with water like aarati and pour down; chant OM 9 times and show mudras)## imaaM aapashivatama imaM sarvasya bheshhaje | imaaM raashhTrasya vardhini imaaM raashhTra bhratomata || ------------------------------------------------------------------------------ \SCOUNT tiirtha praashana akaala mR^ityu haraNaM sarva vyaadhi nivaaraNaM | sarva paapa upashamanaM gaNesha paadodakaM shubham.h || ------------------------------------------------------------------------------ \SCOUNT arghya pradaanaM ## {\small\rm arghya pradaanam: offering arghya by those who fasted and those who came late or those like ladies of the house who could not participate in the puujas because of other works, can now get full merit by offering arghya which is equivalent to whole puuja. } ## gaurii putra namastestu sarva siddhi vinaayaka | sarva sa.nkaTa naashaaya gR^ihaaNaarghyaM namo.astute || gauri putraaya namaH | prathamaarghyaM samarpayaami || vinaayaka namastubhyaM sarva kaamya phala prada | vaa.nchhitaM dehi me dattaM gR^ihaaNaarghyaM namo.astute || vinaayakaaya namaH | dvitiiyaarghyaM samarpayaami || bhaalacha.ndra namastubhyaM bhaktaanaaM bhadradaayaka | ga.ndha pushhpa phalairyuktaM gR^ihaaNaarghyaM namo.astute || bhaalacha.ndraaya namaH | tR^itiiya argyhaM samarpayaami || tiirthaanaaM uttamaM devi gaNesha priya vallabhe | sarva sa.nkaTa naashaarthaM chaturthaarghyaM namo || laMbodaraaya namaH | chaturthyaarghyaM samarpayaami || || atha chandra arghyaM || namaH somaaya devaaya dvija raajaaya paaline | paahi maaM kR^ipayaa deva naxatresha namo.astute || xiirodaarNava saMbhuuta atri netra samudbhava | gR^ihaaNaarghyaM mayaadattaM rohiNyaa sahita prabho || somaaya namaH | prathamaarghyaM samarpayaami || namaste rohiNiikaa.nta bhadraruupa nishaakara | gR^ihaaNaarghyaM mayaadattaM raamaanuja namo.astute || nishaakaraaya namaH | dvitiiyaarghyaM samarpayaami || sa.nsaara ruudo vyathitamhimaa, sada sa.nkashhTabhuutaM sumukha prasiida sattvaM hi me naashaaya, kashhTasa.nghaan.h namo namaH | kashhTa vinaashakaaya namaH | tR^itiiya argyhaM samarpayaami || iti praarthanaaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT visarjana puujaa aaraadhitaanaaM devataanaaM punaH puujaaM karishhye || shrii mahaa gaNapati devatAbhyo namaH || || punaH puujaa || OM mahaa gaNapataye namaH | dhyaayaami| dhyaanaM samarpayaami | OM mahaa gaNapataye namaH | aavaahayaami | OM mahaa gaNapataye namaH | aasanaM samarpayaami | OM mahaa gaNapataye namaH | paadyaM samarpayaami | OM mahaa gaNapataye namaH | arghyaM samarpayaami | OM mahaa gaNapataye namaH | aachamaniiyaM samarpayaami | OM mahaa gaNapataye namaH | paJNchaamR^ita snaanaM samarpayaami | OM mahaa gaNapataye namaH | mahaa abhishhekaM samarpayaami | OM mahaa gaNapataye namaH | vastrayugmaM samarpayaami | OM mahaa gaNapataye namaH | yaGYopaviitaM samarpayaami | OM mahaa gaNapataye namaH | gandhaM samarpayaami | OM mahaa gaNapataye namaH | naanaa parimala dravyaM samarpayaami | OM mahaa gaNapataye namaH | hastabhuushhaNaM samarpayaami | OM mahaa gaNapataye namaH | akshataan.h samarpayaami | OM mahaa gaNapataye namaH | pushhpaM samarpayaami | OM mahaa gaNapataye namaH | naanaa ala.nkaaraM samarpayaami | OM mahaa gaNapataye namaH | a.nga puujaaM samarpayaami | OM mahaa gaNapataye namaH | pushhpa puujaaM samarpayaami | OM mahaa gaNapataye namaH | patra puujaaM samarpayaami | OM mahaa gaNapataye namaH | naama puujaaM samarpayaami | OM mahaa gaNapataye namaH | ashhTottara puujaaM samarpayaami | OM mahaa gaNapataye namaH | dhuupaM aaghraapayaami OM mahaa gaNapataye namaH | diipaM darshayaami OM mahaa gaNapataye namaH | naivedyaM samarpayaami | OM mahaa gaNapataye namaH | mahaaphalaM samarpayaami | OM mahaa gaNapataye namaH | phalaashhTakaM samarpayaami | OM mahaa gaNapataye namaH | karodvartanakaM samarpayaami | OM mahaa gaNapataye namaH | taambuulaM samarpayaami | OM mahaa gaNapataye namaH | dakshiNaaM samarpayaami | OM mahaa gaNapataye namaH | mahaaniiraajanaM samarpayaami | OM mahaa gaNapataye namaH | karpuuradiipaM samarpayaami | OM mahaa gaNapataye namaH | pradakshiNaaM samarpayaami | OM mahaa gaNapataye namaH | namaskaaraan.h samarpayaami | OM mahaa gaNapataye namaH | raajopachaaraM samarpayaami | OM mahaa gaNapataye namaH | mantrapushhpaM samarpayaami | puujaa.nte chhatraM samarpayaami | chaamaraM samarpayaami | nR^ityaM samarpayaami | giitaM samarpayaami | vaadyaM samarpayaami | aa.ndolikaarohaNaM samarpayaami | ashvaarohaNaM samarpayaami | gajaarohaNaM samarpayaami | shrii mahaa gaNapati devatAbhyo namaH | samasta raajopachaara devopachaara shaktyupachaara bhaktyupachaara puujaaM samarpayaami || ------------------------------------------------------------------------------ \SCOUNT aatma samarpaNa yasya smR^ityA cha naamnoktyaa tapaH puujaa kriyAdishu | nyuunaM sampuurNatAM yAti sadyo vandey taM achyutam.h || ma.ntrahiinaM kriyaahiinaM bhaktihiinaM janaardana | yatpuujitaM mayaa deva paripuurNaM tathaastu me || anena mayA kR^itena shrii mahaa gaNapati devataa supriito suprasanno varado bhavatu | madhye mantra tantra svara varNa nyuunAtirikta lopa doshha prAyashchittArthaM achyutaanantagovi.nda naamatraya mahAmantra japaM karishhye || OM achyutaaya namaH | OM ana.ntaaya namaH | OM govi.ndaaya namaH OM achyutaaya namaH | OM ana.ntaaya namaH | OM govi.ndaaya namaH OM achyutaaya namaH | OM ana.ntaaya namaH | OM govi.ndaaya namaH achyutaana.ntagovindebhyo namaH | kAyena vAchaa manasendriyairvaa buddhyAtmanA vA prakR^iteH svabhAvAt.h | karomi yadyat.h sakalaM parasmai naaraayaNaayeti samarpayaami || namaskaromi | ------------------------------------------------------------------------------ \SCOUNT prasaada gR^ihaNaM shrii mahaa gaNapati prasaadaM shirasaa gR^ihNaami || ------------------------------------------------------------------------------ \SCOUNT xamaapanaM aparAdha sahasrANi kriyante aharnishaM mayA | tAni sarvANi me deva xamasva purushhottama || gachchha sattvamumaaputra mamaanugraha kaaraNaat.h | puujitosi mayaa bhaktyaa gachchha svasthaanakaM prabho || ##(Shake the kalasha)## || shrii kR^ishhNaarpaNamastu || #endindian ------------------------------------------------------------------------------ \medskip {\rm Original transliteration by Sri S A Bhandarkar} {\rm converted to suit ITRANS encoding.} {\rm ProofReading Required} {\rm Last updated on} \today {\rm Please send corrections to shree@usa.net} \end{document}