\centerline{##\LARGEdvng shrii shiva puujaa ##} \medskip \centerline{\LARGE shrii shiva puujaa} \medskip \centerline{## धातु सम्वत् माघ वाद्य चतुर्दशी ##} \bigskip\hrule\medskip \centerline{ at the regular Altar } \medskip\hrule\medskip ## \centerline{1} \medskip\hrule\medskip OM सर्वेभ्यो गुरुभ्यो नमः । OM सर्वेभ्यो देवेभ्यो नमः । OM सर्वेभ्यो ब्राह्मणेभ्यो नमः ॥ \medskip प्रारंभ कार्यं निर्विघ्नमस्तु । शुभं शोभनमस्तु । इष्ट देवता कुलदेवता सुप्रसन्ना वरदा भवतु ॥ \medskip अनुज्ञां देहि ॥ \medskip\hrule\medskip ## \centerline{at the shiva Altar} ## \medskip\hrule\medskip \centerline{2 aachamanaH} \medskip\hrule\medskip OM केशवाय स्वाहा । OM नारायणाय स्वाहा । OM माधवाय स्वाहा । OM गोविंदाय नमः । विष्णवे नमः । मधुसूदनाय नमः । त्रिविक्रमाय नमः । वामनाय नमः । श्रीधराय नमः । हृषीकेशाय नमः । पद्मनाभाय नमः । दामोदराय नमः । संकर्षणाय नमः । वासुदेवाय नमः । प्रद्युम्नाय नमः । अनिरुद्धाय नमः । पुरुषोत्तमाय नमः । अधोक्षजाय नमः । नारसिंहाय नमः । अच्युताय नमः । जनार्दनाय नमः । उपेंद्राय नमः । हरये नमः । श्री कृष्णाय नमः ॥ \medskip\hrule\medskip \centerline{3 praaNaayaamaH} \medskip\hrule\medskip OM प्रणवस्य परब्रह्म ऋषिः परमात्मा देवता दैवी गायत्री छन्दः प्राणायामे विनियोगः । OM भुः । OM भुवः । OM स्वः । OM महः । OM जनः । OM तपः । OM सत्यं । OM तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॥ ##(Repeat आचमन )## OM आपोज्योति रसोमृतं ब्रह्म भुर्भुवस्सुवरोम् ॥ \medskip\hrule\medskip \centerline{4 sa.nkalpaH } \medskip\hrule\medskip OM श्रीमान् महागणाधिपतये नमः । \medskip श्री गुरुभ्यो नमः । श्री सरस्वत्यै नमः । श्री वेदाय नमः । श्री वेदपुरुषाय नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । शचीपुरंदराभ्यां नमः । उमामहेश्वराभ्यां नमः । मातापितृभ्यां नमः । लक्ष्मीनारायणाभ्यां नमः । \medskip सर्वेभ्यो देवेभ्यो नमो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः । येतद्कर्मप्रधान देवताभ्यो नमो नमः ॥ \medskip || अविघ्नमस्तु ॥ \medskip सुमुखश्च एकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो बालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेत् शृणुयादपि ॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटेश्चैव विघ्नः तस्य न जायते ॥ \medskip शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥ \medskip सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबिके देवी नारायणी नमोऽस्तुते ॥ \medskip सर्वदा सर्व कार्येषु नास्ति तेषां अमंगलं । येषां हृदिस्थो भगवान् मंगलायतनो हरिः ॥ \medskip तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्या बलं दैवबलं तदेव लक्ष्मीपतेः te.nghri.ayugaM स्मरामि ॥ \medskip लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषां इन्दिवर श्यामो हृदयस्थो जनार्दनः ॥ \medskip विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् । सरस्वतिं प्रणम्यादौ सर्व कार्यार्थ सिद्धये ॥ \medskip श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञाय प्रवर्तमानस्य । \medskip अद्य ब्रह्मणोऽद्वितीय परार्धे विष्णुपदे श्री श्वेतवराह कल्पे वैवस्वत मन्वन्तरे भारत वर्षे भरत खंडे जंबूद्वीपे दण्डकारण्य देशे गोदावर्या दक्षिणे तीरे कृष्णवेण्यो उत्तरे तीरे परशुराम क्षेत्रे ( अमेरिके देशे ) शालिवाहन शके वर्तमाने व्यवहारिके धातु नाम संवत्सरे उत्तरायणे शिशिर ऋतौ माघ मासे कृष्ण पक्षे चतुर्दश्यां तिथौ धनिष्ठा नक्षत्रे शुक्र वासरे सर्व ग्रहेषु यथा राशि स्थान स्थितेषु सत्सु येवं गुणविशेषेण विशिष्टायां शुभपुण्यतिथौ मम आत्मन श्रुतिस्मृतिपुराणोक्त फलप्राप्यर्थं मम सकुटुम्बस्य क्षेम स्थैर्य आयुरारोग्य चतुर्विध पुरुषार्थ सिध्यर्थं अंगीकृत श्री शिवरात्रि व्रतांगत्वेन संपादित सामग्रय्या श्री शिव प्रीत्यर्थं यथा शक्त्या यथा मिलितोपचार द्रव्यैः पुरुषसूक्त पुराणोक्त मन्त्रैश्च ध्यानावाहनादि षोडशोपचारे श्री शिव पूजनं तथा व्रतोक्त कथा श्रवणं च करिष्ये ॥ \medskip इदं फलं मयादेव स्थापितं पुरतस्तव । तेन मय् सफलावाप्तिर्भवेत् janmanijanmani॥ ##(keep fruits in front of the Lord)## \medskip\hrule\medskip \centerline{5 shiva pa.nchaaksharii nyaasa }## \centerline{ (touching various parts of the body)} \medskip\hrule\medskip ## || OM || asya shrii shiva पंचाक्षरी मंत्रस्य वामदेव ऋषिः । अनुष्टुप छन्दः । श्री सदाशिवो देवता । श्री सदाशिव प्रीत्यर्थे न्यासे पूजने च विनियोगः ॥ \medskip वामदेव ऋषये नमः । shirasi svaahaa || ##(touch the head)## \medskip अनुष्टुप् छन्दसे नमः । मुखे स्वाहा ॥ ##(तौच् face)## \medskip श्री सदाशिव देवतायै नमः । ललाटे svaahaa ॥ ##(touch the forehead)## \medskip OM नं तत्पुरुषाय नमः । हृदये svaahaa ॥ ##( touch the heart)## \medskip OM मं अघोराय नमः । पादयो स्वाहा ॥ ##(तौच् feet)## \medskip OM शिं सद्योजातय नमः । guhye svaahaa || ##(touch groin)## \medskip OM vaM vaamadevaaya namaH | muurdhni svaahaa || ##(touch top of the skull )## \medskip OM yaM iishaanaaya namaH | shrotre svaahaa || ##(touch ears)## \medskip OM OM हृदयाय नमः । OM नं शिरसे स्वाहा । OM मं शिखायै वौषट् । OM शिं कवचाय हुं । OM वां नेत्रत्रियाय वौषट् । OM यं अस्त्राय फट् । \medskip\hrule\medskip \centerline{6 digbandhana } ## \centerline{( show mudras)} \medskip\hrule\medskip ## OM अघोरष्ट्रेण दिशो बदनामि ???? \medskip\hrule\medskip \centerline{7 gaNapati puujaa } \medskip\hrule\medskip आदौ निर्विघ्नतासिध्यर्थं महा गणपतिं पूजनं करिष्ये । गणानां त्व शौनको घृत्समधो गणपतिर्जगति गणपत्यावाहने विनियोगः ॥ ##(pour water)## \medskip OM गणानां त्वा गणपतिं आवामहे । कविं कविनामुपम श्रवस्तमं । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत । आनः शृण्वन्नूतिभिः सीदसादनं ॥ \medskip भुः गणपतिं आवाहयामि । भुवः गणपतिं आवाहयामि । स्वः गणपतिं आवाहयामि । \medskip OM भुर्भुवस्वः महागणपतये नमः । ध्यायामि । ध्यानं समर्पयामि । \medskip OM महा गणपतये नमः । आवाहनं समर्पयामि । OM महा गणपतये नमः । आसनं समर्पयामि । OM महा गणपतये नमः । पाद्यं समर्पयामि । OM महा गणपतये नमः । अर्घ्यं समर्पयामि । OM महा गणपतये नमः । आचमनीयं समर्पयामि । OM महा गणपतये नमः । स्नानं समर्पयामि । OM महा गणपतये नमः । वस्त्रं समर्पयामि । OM महा गणपतये नमः । यज्ञोपवीतं समर्पयामि । OM महा गणपतये नमः । चंदनं समर्पयामि । OM महा गणपतये नमः । परिमल द्रव्यं समर्पयामि । OM महा गणपतये नमः । पुष्पाणि समर्पयामि । OM महा गणपतये नमः । धूपं समर्पयामि । OM महा गणपतये नमः । दीपं समर्पयामि । OM महा गणपतये नमः । नैवेद्यं समर्पयामि । OM महा गणपतये नमः । ताम्बूलं समर्पयामि । OM महा गणपतये नमः । फलं समर्पयामि । OM महा गणपतये नमः । दक्षिणां समर्पयामि । OM महा गणपतये नमः । आर्थिक्यं समर्पयामि । \medskip OM भुर्भुवस्वः महा गणपतये नमः । मन्त्रपुष्पं समर्पयामि । OM भुर्भुवस्वः महा गणपतये नमः । प्रदक्षिणा नमस्कारान् समर्पयामि । OM भुर्भुवस्वः महा गणपतये नमः । छत्रं समर्पयामि । \medskip OM महा गणपतये नमः । चामरं समर्पयामि । OM महा गणपतये नमः । गीतं समर्पयामि । OM महा गणपतये नमः । नृत्यं समर्पयामि । OM महा गणपतये नमः । वाद्यं समर्पयामि । OM महा गणपतये नमः । सर्व राजोपचारान् समर्पयामि ॥ \medskip || अथ प्रार्थना ॥ \medskip OM वक्रतुण्ड महाकाय कोटि सूर्य समप्रभ । निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥ \medskip OM भुर्भुवस्वः महा गणपतये नमः । प्रार्थनां समर्पयामि । \medskip अनया पूजया विघ्नहर्ता महा गणपति प्रीयतां ॥ \medskip\hrule\medskip \centerline{8 diipa sthaapanaa } \medskip\hrule\medskip अथ देवस्य वाम भागे दीप स्थापनं करिष्ये । अग्निनाग्नि समिध्य्ते कविर्ग्रहपतिर्युवा हव्यवात् जुवास्यः ॥ ##(light the lamps)## \medskip\hrule\medskip \centerline{9 bhuumi praarthanaa } \medskip\hrule\medskip mahidyau पृथ्वीचन इमं यज्ञं मिमिक्षतां पिप्रतान्नो भरीमभिः ॥ \medskip\hrule\medskip \centerline{10 dhaanya raashi } \medskip\hrule\medskip OM औषधय संवदंते सोमेन सहराज्ञ । यस्मै कृणेति ब्राह्मणस्थं राजन् paarayaamasi ॥ ##(Touch the grains/rice/wheat)## \medskip\hrule\medskip \centerline{11 kalasha sthaapanaa } \medskip\hrule\medskip OM aa kalasheshhu dhaavati pavitre | parisi.nchyate uktairyaGYeshhu vardhate || ##(keep kalasha on top of rice pile)## \medskip OM इमं मे गंगे यमुने सरस्वति शुतुद्रिस्तोमं सचंत परिश्न्य । असिक्न्य मरुद्व्रधे वितस्थयार्जिरेये शृणुह्या sushomaya ॥ ##(fill kalasha with water)## \medskip OM गंधद्वारां धूरदर्शां नित्य पुष्पं करिषिणीं । ईश्वरिं सर्व भूतानां तामि होपह्वयेश्रियं ॥ ##(sprinkle in/apply गंध तो कलश)## \medskip OM या फलिनीर्या अफला अपुष्पायाश्च पुष्पाणि । बृहस्पति प्रसोतास्थानो मंचत्वं हसः ॥ ##(put beettle nut in kalasha)## \medskip OM sahiratnaani daashushusuvaati savitaa bhagaH | tambhaagaM chitramimahe || ##(put jewels / washed coin in kalasha)## \medskip OM हिरण्यरूपः हिरण्य सन्द्रिपान्न पात्स्येदु हिरण्य वर्णः । हिरण्ययातरिपयोनेर्निशद्या हिरण्यदाददत्थ्यन्नमस्मै ॥ ##(put gold । dakshina in kalasha)## \medskip OM कान्दात्कान्दात्परोहंति परुशः पारुष्य परि एवनो दूर्वे प्रतनु सहस्रेण शतेनच ॥ ##(पुत् दूर्व । करिक )## \medskip OM अश्वत्थेवो निशदनं पर्णिवो वशट्कृत । गोभाज इत्किल सद् यत्स नवधा पूरुषं ॥ ##(put five leaves in kalasha)## \medskip OM युवासुवासः परिवीत् आगत्स उश्रेयान् भवति जायमानः । तं धिरास कवय उन्नयंति स्वद्ध्यो स्वद्ध्यो मनसा देवयंतः॥ ##(tie cloth for kalasha)## \medskip OM पूर्णदर्वि परापत सुपूर्णा पुनरापत । वसनेव विकृणाव ह्रैशमूर्जं शतकृतो ॥ ##(copper plate and ashhTadala with कुंकुं)## \medskip इति कलशं प्रतिष्ठापयामि ॥ \medskip सकल पूजार्थे अक्षतान् समर्पयामि ॥ \medskip\hrule\medskip \centerline{12 kalasha puujana }## \centerline{ (continue with second kalasha)} ## \medskip\hrule\medskip कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्म मध्ये मातृगणाः स्मृतः ॥ कुक्षातु सागराः सर्वे सप्त द्वीप वसुंधरा । ऋग्वेदथो यजुर्वेदः सामवेदोह्यथर्वणाः ॥ अंगैश्च सलतः सर्वे कलशांतु समाश्रिताः । अत्र गायत्रि सावित्री शांति पुष्टिकरि तथा ॥ \medskip आयन्तु देव पूजार्थमभिषेकार्थ सिद्धये ॥ \medskip OM सितासिते सरिते यत्र संगदे तत्राप्लुतासो दिवमुत्पतंति ये वैतन्वं विस्रजन्ति धीरास्ते जनसो अमृतत्त्वं भजन्ते ॥ \medskip || कलशः प्रार्थनाः ॥ \medskip कलशः कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलं । योग्यतां पापहानिं च पुण्यं वृद्धिं च साधयेत् ॥ सर्व तीर्थमयो यस्मात् सर्व देवमयो यतः । अतः हरिप्रियोसि त्वं पूर्णकुंभं नमोऽस्तुते ॥ \medskip कलशदेवताभ्यो नमः । सकल पूजार्थे अक्षतान् samarpayaami ॥ \medskip || mudraa || ##(Show mudras as you chant )## \medskip nirviishi करणार्थं तार्क्ष मुद्रा । आमृति करणार्थं धेनु मुद्रा । पवित्र करणार्थं शंख मुद्रा । संरक्षणार्थं चक्र मुद्रा । विपुलमाय करणार्थं मेरु मुद्रा । \medskip\hrule\medskip \centerline{13 sha.nkha puujana }## \centerline{ ( pour water from kalasha to sha.nkha, } \centerline{ add ga.ndha, flower)} ## \medskip\hrule\medskip शंखं चंद्रार्क दैवतं मध्ये वरुण देवतां । पृष्ठे प्रजापतिं विंद्याद् अग्रे गंगा सरस्वतिं ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । नमितः सर्व देवैश्च पांचजन्यं नमोऽस्तुते ॥ \medskip पांचजन्याय विद्महे । पावमानाय धीमहि । तन्नो शंखः प्रचोदयात् ॥ \medskip शंख देवताभ्यो नमः । सकल पूजार्थे अक्षतान् समर्पयामि॥ \medskip\hrule\medskip \centerline{14 gha.nTaarchanaa }## \centerline{( A drop of water from sha.nkha,} \centerline{ apply ga.ndha, flower)} ## \medskip\hrule\medskip आगमार्थन्तु देवानां गमनार्थान्तु रक्षसां । कुरु घंटारवं तत्र देवतावाहन लांछनं ॥ ज्ञानथोऽज्ञानतोवापि कंस्य घंटान् नवादयेत् । राक्षसानां पिशाचनां तद्देशे वसतिर् भवेत् । तस्मात् सर्व प्रयत्नेन घंटानादं प्रकारयेत् । \medskip घंटा देवताभ्यो नमः । सकल पूजार्थे अक्षतान् samarpayaami ॥ ##(Ring the घंटा)## \medskip\hrule\medskip \centerline{15 aatmashuddhi }## \centerline{( Sprinkle water from sha.nkha } \centerline{ on things and devotees)} ## \medskip\hrule\medskip अपवित्रो पवित्रो वा सर्व अवस्थांगतोपि वा । यः स्मरेत् पुंडरीकाक्षं सः बाह्याभ्यंतरः शुचिः ॥ \medskip\hrule\medskip \centerline{16 goshR^inga puujaa } \medskip\hrule\medskip वायव्ये अर्घ्यं । नैरुत्ये पाद्यं । ईशान्ये आचमनीयं । आग्नेये मधुपर्कं । पूर्वे स्नानियं । पश्चिमे पुनराचमनं । \medskip\hrule\medskip \centerline{17 pa.nchaamR^ita puujaa }## \centerline{( put tulasi leaves or akshataas in vessels )} ## \medskip\hrule\medskip kshiire somaaya namaH | ##(keep milk in the centre)## dadhini vaayave namaH | ##(curd facing east )## ghR^ite ravaye namaH | ##(Ghee to the south)## madhuni savitre namaH | ##( Honey to west )## शर्करायां विश्वेभ्यो देवेभ्यो नमः । ##( Sugar to north)## \medskip\hrule\medskip \centerline{18 dvaarapaalaka puujaa } \medskip\hrule\medskip puurvadvaare dvaarashriye नमः । असिंतांग भैरवाय नमः । रुरुभैरवाय नमः । दक्षिणद्वारे द्वारश्रिये नमः । चन्द भैरवाय नमः । क्रोध भैरवाय नमः । पश्चिमद्वारे द्वारश्रिये नमः । उन्मत्तभैरवाय नमः । कपालभैरवाय नमः । उत्तरद्वारे द्वारश्रिये नमः । भीषणभैरवाय नमः । संहार भैरवाय नमः । \medskip ब्रह्मणे नमः । विष्णवे नमः । गंगायै नमः । गणपतये नमः । षण्मुखाय नमः । भृंघिनाथय नमः । क्षेत्रपालाय नमः । त्रिपुरसंहर्त्रे नमः । क्षांतिये नमः । तुष्टिये नमः । ज्ञानाय नमः । धर्माय नमः । वैराग्याय नमः । वीर्याय नमः । सत्याय नमः । अज्ञानाय नमः । अधर्माय नमः । अनैश्वर्याय नमः । असत्याय नमः । अविराज्ञाय नमः । सत्त्वाय नमः । रजसे नमः । तमसे नमः । मायाय नमः । पद्माय नमः ॥ \medskip द्वारपालक पूजां समर्पयामि ॥ \medskip\hrule\medskip \centerline{19 piiTha puujaa } \medskip\hrule\medskip || OM || आधारशक्त्यै नमः । मूलप्रकृते नमः । वराहाय नमः । अनंताय नमः । पद्माय नमः । नालाय नमः । कन्धाय नमः । कर्णिकाय नमः । पत्रेभ्यो नमः । दलेभ्यो नमः । केसरेभ्यो नमः । \medskip मध्ये श्री भवानी शंकराय नमः ॥ \medskip पीठ पूजां समर्पयामि ॥ \medskip\hrule\medskip \centerline{20 dhyaana } \medskip\hrule\medskip ध्याये नित्यं महेशं रजतगिरि निभिं चारु चन्द्रावतंसम् । रत्नाकल्पोज्ज्वलांगं परशुमृग वरा भीति हस्तं प्रसन्नम् ॥ पद्मासीनं समंतात् स्तुतममरगण्येः व्यग्रकृतिं वसानम् । विश्वाद्यं विश्ववन्द्यं निखिल भय हरं पंच वक्त्रं त्रिनेत्रम् ॥ \medskip श्री सांबसदाशिवाय नमः । श्री सदाशिवं dhyaayaami ॥ ##(you can add more related shlokas)## \medskip\hrule\medskip \centerline{21 aavaahana }## \centerline{( hold flowers in hand)} ## \medskip\hrule\medskip व्याघ्रचर्मधरं देवं चिति भस्मनुलेपनम् । अह्वायां उमाकांतं नागभरण भूषितम् ॥ \medskip OM सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सः भूमिं विश्वथो व्रत्वा त्यतिष्ठदशांगुलम् ॥ \medskip आगच्छ देवदेवेश तेजोराशे जगत्पते । क्रियमाणां मया पूजां गृहाण सुरसत्तमे ॥ \medskip OM भुः पुरुषं सांबसदाशिवं आवाहयामि । OM भुवः पुरुषं सांबसदाशिवं आवाहयामि । OM स्वः पुरुषं सांबसदाशिवं आवाहयामि । OM भुर्भुवः स्वः सांबसदाशिवं aavaahayaami ॥ ##(offer flowers to Lord)## \medskip उमाकंताय नमः । आवाहयामि ॥ \medskip आवाहितो भव । स्थापितो भव । सन्निहितो भव । सन्निरुद्धो भव । अवकुंतिथो bhava । supriito bhava | suprasanno bhava | sumukho bhava | varado bhava | prasiida prasiida || ##(show mudras to Lord)## \medskip स्वामिन् सर्व जगन्नाथ यावत पूजावसानकं । तावत्त्वं प्रीति भवेन लिंगैस्मिन् सन्निधो भव ॥ \medskip\hrule\medskip \centerline{22 aasanaM } \medskip\hrule\medskip पुरुषयेवेदं सर्वं यद्भूतं यश्च भव्यं । उतामृतत्त्वस्ये शानो यदन्नेनाथि रोहति ॥ \medskip दिव्य सिंहासनासीनं त्रिनेत्रं वृषवाहनं । इन्द्रादिदेवनमितं ददाम्यासनमुत्तमं ॥ \medskip OM गौरि भर्त्रे नमः । आसनं समर्पयामि ॥ ##(offer flowers/अक्षथास्)## \medskip\hrule\medskip \centerline{23 paadyaM } ## \centerline{(offer water)} ## \medskip\hrule\medskip एतावानस्य महिमातो ज्यायांस पूरुषः । पादोस्य विश्वभूतनि त्रिपादस्यामृतं दिवि ॥ \medskip गंगादि सर्व तीर्थेभ्यो मय प्रार्थनया हृतं । तोयमे तत् सुख स्पर्शं पाद्यर्थं प्रतिगृह्यतां ॥ \medskip OM गंगाधराय नमः । पादोयो पाद्यं समर्पयामि ॥ \medskip\hrule\medskip \centerline{24 arghyaM } ## \centerline{offer water} ## \medskip\hrule\medskip त्रिपादूर्ध्व उद्वैत्पुरुषः पादोस्येहात् भवत् पुनः । तथोविश्वज्व्यक्रा मत्साशनानशने अभि ॥ \medskip गन्धोदकेन पुष्पेण चन्दनेन सुगन्धिन । अर्घ्यं गृहां देवेश भक्ति मे अचलां कुरु ॥ \medskip OM वृषवाहनाय नमः । अर्घ्यं समर्पयामि ॥ \medskip\hrule\medskip \centerline{25 aachamaniiyaM } ## \centerline{(offer water or akshathaa/ leave/flower } \medskip\hrule\medskip ## तस्माद्विराल जायत विराजो आदिपूरुषः । सजातो अथ्यरिच्यथ पश्चाद्भूमि मधोपुरः ॥ \medskip कर्पूरोशीर सुरभि शीतलं विमलं जलं । गंगायास्तु समनीतं गृहाणाचमनीयकं ॥ \medskip OM साध्योजाताय नमः । आचमनीयं समर्पयामि ॥ \medskip\hrule\medskip \centerline{26 madhuparkaM } \medskip\hrule\medskip नमोस्तु सर्वलोकेश उमादेहार्ध धारिणे । मधुपर्को मया दत्तो गृहाण जगदीश्वर ॥ \medskip OM परमेश्वराय नमः । मधुपर्कं समर्पयामि ॥ \medskip\hrule\medskip \centerline{27 snaanaM } \medskip\hrule\medskip यत्पुरुषेण हविष देव यज्ञमथन्वत . वसंतोऽस्यासीदाज्यं ग्रीष्म इद्मः शरद्दवि ॥ \medskip\hrule\medskip \centerline{27 a\. pa.nchaamR^ita snaanaM } \medskip\hrule\medskip ## \centerline{##27 a\. 1 paya snaanaM ##milk bath} \medskip\hrule\medskip ## OM आप्याय स्व स्वसमेतुते विश्वतः सोमवर्षणं भवावाजस्य संघदे ॥ पयस्नानमिदं देव त्रिलोचन वृशद्वज । गृहाण गौरीरमण त्वद् भक्तेन मय्यार्पितं ॥ \medskip OM शम्भवे नमः । पयः स्नानं समर्पयामि. पयः स्नानानंतर शुद्धोदक स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि ॥ \medskip\hrule\medskip ## \centerline{##27 a\. 2 dadhi snaanaaM ##curd bath} ## \medskip\hrule\medskip OM दधिक्रावणो अकारिशं जिष्णोरश्वस्यवाजिनः सुरभिनो मुखाकरत् प्रण आयुंशितारिशत् ॥ \medskip दध्न चैव महादेव स्वप्नं क्रीयते मया । गृहाण त्वं सुराधीश सुप्रसन्नो भवाव्याय ॥ \medskip OM वामदेवाय नमः । दधि स्नानं समर्पयामि. दधि स्नानानंतर शुद्धोदक स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि \medskip\hrule\medskip ## \centerline{##27 a\. 3 ghR^ita snaanaM ##Ghee bath} ## \medskip\hrule\medskip OM घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतमस्यधाम अनुष्ठधमावह मादयस्व स्वाहाकृतं वृषभ वक्षिहव्यं ॥ \medskip सर्पिशा च महारुद्र स्वप्नं क्रीयते दुन । गृहाण श्रद्ध्या दत्तं तव प्रीतार्थ मेवह च ॥ \medskip अघोराय नमः । घृत स्नानं समर्पयामि. घृत स्नानानंतर शुद्धोदक स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि ॥ \medskip\hrule\medskip ## \centerline{##27 a\. 4 madhu snaanaM ##Honey bath} ## \medskip\hrule\medskip OM मधुवात ऋतायथे मधुक्षरंति सिन्धवः माध्विनः संतोष्वधीः मधुनक्त मुथोशसो मधुमत्वार्थिवं रजः मधुद्यौ रस्तुनः पित मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः माध्वीर्गावो भवंतुनः ॥ \medskip इदं मधु मया दत्तं तव पुष्ट्यर्थमेव च । घ्राण देवदेवेश तत्ः शंतिं प्रयश्च मे ॥ \medskip OM तत् पुरुषाय नमः । मधु स्नानं समर्पयामि. मधु स्नानानंतर शुद्धोदक स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि ॥ \medskip\hrule\medskip ## \centerline{##27 a\. 5 शर्करा स्नानं ##Sugar bath} ## \medskip\hrule\medskip OM स्वाधुः पवस्य दिव्याय स्वाधुदरिन्द्राय सुहवीतु नाम्ने स्वदुर्मित्राय वरुणाय बृहस्पतये मधुमा अदाभ्यः ॥ \medskip सिथया देव देवेश स्नापनं क्रीयते यथः । ठथः संतुष्टि मापन्नः प्रसन्नो वरदो भव ॥ \medskip OM ईशानाय नमः । शर्करा स्नानं समर्पयामि. शर्करा स्नानानंतर शुद्धोदक स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि ॥ \medskip\hrule\medskip ## \centerline{##27 b\. गंधोदक snaana ##Sandlewood water bath} ## \medskip\hrule\medskip OM गंधद्वारां दुराधर्शा नित्य पुष्पां करीषिणीं । ईश्वरीं सर्व भूतानां तामि होप व्हयेश्रियं ॥ \medskip हर चंदन संभूतं हर प्रीतेश्च गौरवात् । सुरभि प्रिय परमेश । गंध स्नानाय गृह्यतां ॥ \medskip OM नीलकंठाय नमः । गंधोदक स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि ॥ \medskip\hrule\medskip ## \centerline{##27 c\. अभ्यंग स्नानं ##Perfumed Oil bath} ## \medskip\hrule\medskip OM कनिक्रदज्वनुशं प्रभ्रुवान. इयथिर्वाचमरितेव नावं । सुमंगलश्च शकुने भवासि मात्वा काचिदभिभविश्व्या विदथ ॥ \medskip अभ्यंगार्तं महीपाल तैलं पुष्पादि संभवं । सुगंध द्रव्य संमिश्रं संग्रहाण जगत्पते ॥ \medskip OM उमापतये नमः । अभ्यंग स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि ॥ \medskip\hrule\medskip ## \centerline{##27 d\. अंगवोधर्थन ##To clean the body} ## \medskip\hrule\medskip अंगोध्वर्थनकं देव कस्तूर्यदे विमिश्रितं । लेपनार्थं गृहाणेदं हरिद्रा कुंकुमैर्युतं ॥ \medskip OM कपर्दिने नमः । अंगोद्वर्तनं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि ॥ \medskip\hrule\medskip ## \centerline{##27 e\. उष्णोदक स्नानं ##Hot water bath} ## \medskip\hrule\medskip naanaa तीर्थादाहृतं च तोयमुष्णं मयाकृतं । स्नानार्थं च प्रयश्चामि स्वीकुरुश्व दयानिधे ॥ \medskip OM चन्द्रशेखराय नमः । ऊष्णोदक स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि ॥ \medskip\hrule\medskip ## \centerline{##27 f\. शुद्धोदक स्नानं ## Pure water bath} \centerline{sprinkle water all around} ## \medskip\hrule\medskip मन्दकिन्याः समानीतं हेमाम्बोरुहावासितं । स्नानाय थेय् मय भक्त्या नीरुं स्वीकृयतां विभो ॥ \medskip OM आपोहिष्ट मय भुवः । तान ऊर्जे ददातन । महेरणाय चक्षसे । योवः शिवतमोरसः तस्यभजयते हनः । उशतीरिव मातरः । तस्मा अरंगमामवो । यस्य क्षयाय जिंवध । आपो जन यथाचनः ॥ \medskip OM हराय नमः । शुद्धोदक स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् samarpayaami ॥ ##(after sprinkling water around , throw one tulasi leaf to the north)## \medskip\hrule\medskip \centerline{28 mahaa abhishhekaH}## \centerline{( Sound the bell , pour water from kalasha)} ## \medskip\hrule\medskip \centerline{28 a\. purushha suukta } \medskip\hrule\medskip || atha पुरुषसूक्तम् ॥ AUM सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥ 1॥ पुरुष एवेदगं सर्वम् यद्भूतं यच्च भव्यम् . उतामृतत्वस्येशानः यदन्नेनातिरोहति ॥ 2॥ एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः . पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ 3॥ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येराभवात्पुनः . ततो विश्वङ्व्यक्रा